Original

निर्धूयमानास् त्व् अथ लेशतोऽपि तिष्ठेयुर् एवाकुशला वितर्काः ।कार्यान्तरैर् अध्ययनक्रियाद् यैः सेव्यो विधिर् विस्मरणाय तेषाम् ॥ ७७ ॥

Segmented

निर्धूयमानाः तु अथ लेशतो ऽपि तिष्ठेयुः एवा अकुशलाः वितर्काः कार्य-अन्तरैः अध्ययन-क्रिया-आद्यैः सेव्यो विधिः विस्मरणाय तेषाम्

Analysis

Word Lemma Parse
निर्धूयमानाः निर्धू pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अथ अथ pos=i
लेशतो लेश pos=n,g=m,c=5,n=s
ऽपि अपि pos=i
तिष्ठेयुः स्था pos=v,p=3,n=p,l=vidhilin
एवा एव pos=i
अकुशलाः अकुशल pos=a,g=m,c=1,n=p
वितर्काः वितर्क pos=n,g=m,c=1,n=p
कार्य कार्य pos=n,comp=y
अन्तरैः अन्तर pos=a,g=n,c=3,n=p
अध्ययन अध्ययन pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
आद्यैः आद्य pos=a,g=n,c=3,n=p
सेव्यो सेव् pos=va,g=m,c=1,n=s,f=krtya
विधिः विधि pos=n,g=m,c=1,n=s
विस्मरणाय विस्मरण pos=n,g=n,c=4,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p