Original

न दोषतः पश्यति यो हि दोषं कस् तं ततो वारयितुं समर्थः ।गुणं गुणे पश्यति यश् च यन्त्र स वार्यमाणोऽपि ततः प्रयाति ॥ ७५ ॥

Segmented

न दोषतः पश्यति यो हि दोषम् कः तम् ततो वारयितुम् समर्थः गुणम् गुणे पश्यति यः च यत्र स वार्यमाणो ऽपि ततः प्रयाति

Analysis

Word Lemma Parse
pos=i
दोषतः दोष pos=n,g=m,c=5,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
वारयितुम् वारय् pos=vi
समर्थः समर्थ pos=a,g=m,c=1,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
गुणे गुण pos=n,g=m,c=7,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
वार्यमाणो वारय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
ततः ततस् pos=i
प्रयाति प्रया pos=v,p=3,n=s,l=lat