Original

यथा क्षुधार्तोऽपि विषेण पृक्तं जिजीविषुर् नेच्छति भोक्तुम् अन्नम् ।तथैव दोषावहम् इत्य् अवेत्य जहाति विद्वान् अशुभं निमित्तम् ॥ ७४ ॥

Segmented

यथा क्षुधा-आर्तः ऽपि विषेण पृक्तम् जिजीविषुः ना इच्छति भोक्तुम् अन्नम् तथा एव दोष-आवहम् इति अवेत्य जहाति विद्वान् अशुभम् निमित्तम्

Analysis

Word Lemma Parse
यथा यथा pos=i
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
विषेण विष pos=n,g=n,c=3,n=s
पृक्तम् पृच् pos=va,g=n,c=2,n=s,f=part
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s
ना pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
भोक्तुम् भुज् pos=vi
अन्नम् अन्न pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
दोष दोष pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
इति इति pos=i
अवेत्य अवे pos=vi
जहाति हा pos=v,p=3,n=s,l=lat
विद्वान् विद् pos=va,g=m,c=1,n=s,f=part
अशुभम् अशुभ pos=a,g=n,c=2,n=s
निमित्तम् निमित्त pos=n,g=n,c=2,n=s