Original

तथाप्य् अथाध्यात्मनवग्रहत्वान् नैवोपशाम्येद् अशुभो वितर्कः ।हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन ॥ ७३ ॥

Segmented

तथा अपि अथा अध्यात्म-नव-ग्रह-त्वात् न एव उपशाम्येत् अशुभो वितर्कः हेयः स तद्-दोष-परीक्षणेन स श्वापदः मार्ग इव अध्वगेन

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
अथा अथ pos=i
अध्यात्म अध्यात्म pos=n,comp=y
नव नवन् pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
उपशाम्येत् उपशम् pos=v,p=3,n=s,l=vidhilin
अशुभो अशुभ pos=a,g=m,c=1,n=s
वितर्कः वितर्क pos=n,g=m,c=1,n=s
हेयः हा pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
दोष दोष pos=n,comp=y
परीक्षणेन परीक्षण pos=n,g=n,c=3,n=s
pos=i
श्वापदः श्वापद pos=n,g=m,c=1,n=s
मार्ग मार्ग pos=n,g=m,c=1,n=s
इव इव pos=i
अध्वगेन अध्वग pos=n,g=m,c=3,n=s