Original

अञ्व्या यथाण्या विपुलाणिर् अन्या निर्वाह्यते तद्विदुषा नरेण ।तद्वद् तद् एवाकुशलं निमित्तं क्षिपेन् निमित्तान्तरसेवनेन ॥ ७२ ॥

Segmented

अण्व्या यथा आण्या विपुला आणिः अन्या निर्वाह्यते तद्-विदुषा नरेण तद्वत् तत् एव अकुशलम् निमित्तम् क्षिपेत् निमित्त-अन्तर-सेवनेन

Analysis

Word Lemma Parse
अण्व्या अणु pos=a,g=f,c=3,n=s
यथा यथा pos=i
आण्या आणि pos=n,g=f,c=3,n=s
विपुला विपुल pos=a,g=f,c=1,n=s
आणिः आणि pos=n,g=f,c=1,n=s
अन्या अन्य pos=n,g=f,c=1,n=s
निर्वाह्यते निर्वाहय् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,comp=y
विदुषा विद्वस् pos=a,g=m,c=3,n=s
नरेण नर pos=n,g=m,c=3,n=s
तद्वत् तद्वत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
अकुशलम् अकुशल pos=a,g=n,c=2,n=s
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
क्षिपेत् क्षिप् pos=v,p=3,n=s,l=vidhilin
निमित्त निमित्त pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
सेवनेन सेवन pos=n,g=n,c=3,n=s