Original

अनादिकालोपचितात्मकत्वाद् बलीयसः क्लेशगणस्य चैव ।सम्यक्प्रयोगस्य च दुष्करत्वाच् छेत्तुं न शक्याः सहसा हि दोषाः ॥ ७१ ॥

Segmented

अनादि-काल-उपचित-आत्मक-त्वात् बलीयसः क्लेश-गणस्य च एव सम्यक् प्रयोगस्य च दुष्कर-त्वात् छेत्तुम् न शक्याः सहसा हि दोषाः

Analysis

Word Lemma Parse
अनादि अनादि pos=a,comp=y
काल काल pos=n,comp=y
उपचित उपचि pos=va,comp=y,f=part
आत्मक आत्मक pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
बलीयसः बलीयस् pos=a,g=m,c=6,n=s
क्लेश क्लेश pos=n,comp=y
गणस्य गण pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
सम्यक् सम्यक् pos=i
प्रयोगस्य प्रयोग pos=n,g=m,c=6,n=s
pos=i
दुष्कर दुष्कर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
छेत्तुम् छिद् pos=vi
pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
हि हि pos=i
दोषाः दोष pos=n,g=m,c=1,n=p