Original

एकेन कल्पेन सचेन् न हन्यात् स्वभ्यस्तभावाद् अशुभान् वितर्कान् ।ततो द्वितीयं क्रमम् आरभेत न त्व् एव हेयो गुणवान् प्रयोगः ॥ ७० ॥

Segmented

एकेन कल्पेन सचेद् न हन्यात् सु अभ्यस्त-भावात् अशुभान् वितर्कान् ततो द्वितीयम् क्रमम् आरभेत न तु एव हेयो गुणवान् प्रयोगः

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
कल्पेन कल्प pos=n,g=m,c=3,n=s
सचेद् सचेद् pos=i
pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
अभ्यस्त अभ्यस् pos=va,comp=y,f=part
भावात् भाव pos=n,g=m,c=5,n=s
अशुभान् अशुभ pos=a,g=m,c=2,n=p
वितर्कान् वितर्क pos=n,g=m,c=2,n=p
ततो ततस् pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
क्रमम् क्रम pos=n,g=m,c=2,n=s
आरभेत आरभ् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
एव एव pos=i
हेयो हा pos=va,g=m,c=1,n=s,f=krtya
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
प्रयोगः प्रयोग pos=n,g=m,c=1,n=s