Original

यथा भिषक् पित्तकफानिलानां य एव कोपं समुपैति दोषः ।शमाय तस्यैव विधत्ते व्यधत्त दोषेषु तथैर्व बुद्धः ॥ ६९ ॥

Segmented

यथा भिषक् पित्त-कफ-अनिलानाम् य एव कोपम् समुपैति दोषः शमाय तस्य एव विधिम् विधत्ते व्यधत्त दोषेषु तथा एव बुद्धः

Analysis

Word Lemma Parse
यथा यथा pos=i
भिषक् भिषज् pos=n,g=,c=1,n=s
पित्त पित्त pos=n,comp=y
कफ कफ pos=n,comp=y
अनिलानाम् अनिल pos=n,g=m,c=6,n=p
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
कोपम् कोप pos=n,g=m,c=2,n=s
समुपैति समुपे pos=v,p=3,n=s,l=lat
दोषः दोष pos=n,g=m,c=1,n=s
शमाय शम pos=n,g=m,c=4,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
विधिम् विधि pos=n,g=m,c=2,n=s
विधत्ते विधा pos=v,p=3,n=s,l=lat
व्यधत्त विधा pos=v,p=3,n=s,l=lan
दोषेषु दोष pos=n,g=m,c=7,n=p
तथा तथा pos=i
एव एव pos=i
बुद्धः बुद्ध pos=n,g=m,c=1,n=s