Original

इत्य् एवम् अन्यायनिवर्तनं च न्यायं च तस्मै सुगतो बभाषे ।भूयश् च तत् तच् चरितं विदित्वा वितर्कहानाय विधीन् उवाच ॥ ६८ ॥

Segmented

इति एवम् अन्याय-निवर्तनम् च न्यायम् च तस्मै सुगतो बभाषे भूयस् च तत् तत् चरितम् विदित्वा वितर्क-हानाय विधीन् उवाच

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
अन्याय अन्याय pos=n,comp=y
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s
pos=i
न्यायम् न्याय pos=n,g=m,c=2,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
सुगतो सुगत pos=n,g=m,c=1,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
भूयस् भूयस् pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
वितर्क वितर्क pos=n,comp=y
हानाय हान pos=n,g=n,c=4,n=s
विधीन् विधि pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit