Original

दहेत् सुवर्णं हि धमन्न् अकाले जले क्षिपन् संशमयेद् अकाले ।न चापि सम्यक् परिपाकम् एनं नयेद् अकाले समुपेक्षमाणः ॥ ६६ ॥

Segmented

दहेत् सुवर्णम् हि धमन् अकाले जले क्षिपन् संशमयेत् अकाले न च अपि सम्यक् परिपाकम् एनम् नयेत् अकाले समुपेक्षमाणः

Analysis

Word Lemma Parse
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
हि हि pos=i
धमन् धम् pos=va,g=m,c=1,n=s,f=part
अकाले अकाल pos=n,g=m,c=7,n=s
जले जल pos=n,g=n,c=7,n=s
क्षिपन् क्षिप् pos=va,g=m,c=1,n=s,f=part
संशमयेत् संशमय् pos=v,p=3,n=s,l=vidhilin
अकाले अकाल pos=n,g=m,c=7,n=s
pos=i
pos=i
अपि अपि pos=i
सम्यक् सम्यक् pos=i
परिपाकम् परिपाक pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
नयेत् नी pos=v,p=3,n=s,l=vidhilin
अकाले अकाल pos=n,g=m,c=7,n=s
समुपेक्षमाणः समुपेक्ष् pos=va,g=m,c=1,n=s,f=part