Original

उल्कामुखस्तं हि यथा सुवर्णं सुवर्णकारो धमतीह काले ।काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च ॥ ६५ ॥

Segmented

उल्का-मुख-स्थम् हि यथा सुवर्णम् सुवर्णकारो धमति इह काले काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च

Analysis

Word Lemma Parse
उल्का उल्का pos=n,comp=y
मुख मुख pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
हि हि pos=i
यथा यथा pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
सुवर्णकारो सुवर्णकार pos=n,g=m,c=1,n=s
धमति धम् pos=v,p=3,n=s,l=lat
इह इह pos=i
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
परिप्रोक्षयते परिप्रोक्षय् pos=v,p=3,n=s,l=lat
जलेन जल pos=n,g=n,c=3,n=s
क्रमेण क्रमेण pos=i
काले काल pos=n,g=m,c=7,n=s
समुपेक्षते समुपेक्ष् pos=v,p=3,n=s,l=lat
pos=i