Original

मोहात्मैकायां मन्सः प्रवृत्तौ सेव्यस् त्व् इदं प्रत्ययताविहारः ।मूढे मनस्य् एष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः ॥ ६४ ॥

Segmented

मोह-आत्मिकायाम् मनसः प्रवृत्तौ सेव्यस् तु इदम्प्रत्यय-ता-विहारः मूढे मनसि एष हि शान्ति-मार्गः वायु-आत्मके स्निग्ध इव उपचारः

Analysis

Word Lemma Parse
मोह मोह pos=n,comp=y
आत्मिकायाम् आत्मक pos=a,g=f,c=7,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
प्रवृत्तौ प्रवृत्ति pos=n,g=f,c=7,n=s
सेव्यस् सेव् pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
इदम्प्रत्यय इदम्प्रत्यय pos=n,comp=y
ता ता pos=n,comp=y
विहारः विहार pos=n,g=m,c=1,n=s
मूढे मुह् pos=va,g=n,c=7,n=s,f=part
मनसि मनस् pos=n,g=n,c=7,n=s
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
शान्ति शान्ति pos=n,comp=y
मार्गः मार्ग pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
आत्मके आत्मक pos=a,g=m,c=7,n=s
स्निग्ध स्निग्ध pos=a,g=m,c=1,n=s
इव इव pos=i
उपचारः उपचार pos=n,g=m,c=1,n=s