Original

व्यापाददोषेण मनस्य् उदीर्णे न सेवितव्यं त्व् अशुभं निमित्तम् ।द्वेषात्मकस्य ह्य् अशुभा वधाय पित्तात्मनस् शीत इवोपचारः ॥ ६१ ॥

Segmented

व्यापाद-दोषेण मनसि उदीर्णे न सेवितव्यम् तु अशुभम् निमित्तम् द्वेष-आत्मकस्य हि अशुभा वधाय पित्त-आत्मनः तीक्ष्णः इव उपचारः

Analysis

Word Lemma Parse
व्यापाद व्यापाद pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
उदीर्णे उदीर् pos=va,g=n,c=7,n=s,f=part
pos=i
सेवितव्यम् सेव् pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
द्वेष द्वेष pos=n,comp=y
आत्मकस्य आत्मक pos=a,g=m,c=6,n=s
हि हि pos=i
अशुभा अशुभ pos=a,g=f,c=1,n=s
वधाय वध pos=n,g=m,c=4,n=s
पित्त पित्त pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
इव इव pos=i
उपचारः उपचार pos=n,g=m,c=1,n=s