Original

रागोद्धते चेतसि धैर्यम् एत्य निषेवितव्यं त्व् अशुभं निमित्तम् ।रागात्मको ह्य् एवम् उपैति शर्म कफात्मको रूक्षम् इवोपयुज्य ॥ ६० ॥

Segmented

राग-उद्धते चेतसि धैर्यम् एत्य निषेवितव्यम् तु अशुभम् निमित्तम् राग-आत्मकः हि एवम् उपैति शर्म कफ-आत्मकः रूक्षम् इव उपयुज्य

Analysis

Word Lemma Parse
राग राग pos=n,comp=y
उद्धते उद्धन् pos=va,g=n,c=7,n=s,f=part
चेतसि चेतस् pos=n,g=n,c=7,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
एत्य pos=vi
निषेवितव्यम् निषेव् pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
राग राग pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
हि हि pos=i
एवम् एवम् pos=i
उपैति उपे pos=v,p=3,n=s,l=lat
शर्म शर्मन् pos=n,g=n,c=2,n=s
कफ कफ pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
रूक्षम् रूक्ष pos=a,g=n,c=2,n=s
इव इव pos=i
उपयुज्य उपयुज् pos=vi