Original

अबोधतो ह्य् अप्रतिवेधतश् च तत्त्वात्मकस्यास्य चतुष्टयस्य ।भावद् भवं याति न शान्तिम् एति संसारदोलाम् अधिरुह्य लोकः ॥ ६ ॥

Segmented

अ बोधतः हि अ प्रतिवेधतः च तत्त्व-आत्मकस्य अस्य चतुष्टयस्य भवाद् भवम् याति न शान्तिम् एति संसार-दोलाम् अधिरुह्य लोकः

Analysis

Word Lemma Parse
pos=i
बोधतः बोध pos=n,g=m,c=5,n=s
हि हि pos=i
pos=i
प्रतिवेधतः प्रतिवेध pos=n,g=m,c=5,n=s
pos=i
तत्त्व तत्त्व pos=n,comp=y
आत्मकस्य आत्मक pos=a,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
चतुष्टयस्य चतुष्टय pos=n,g=n,c=6,n=s
भवाद् भव pos=n,g=m,c=5,n=s
भवम् भव pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
संसार संसार pos=n,comp=y
दोलाम् दोला pos=n,g=f,c=2,n=s
अधिरुह्य अधिरुह् pos=vi
लोकः लोक pos=n,g=m,c=1,n=s