Original

रागोद्धव्याकुलितेऽपि चित्ते मैत्रोपसंहारविधिर् न कार्यः ।रागात्मको मुह्यति मैत्रया हि सेन्हं कफक्षोभ इवोपयुज्य ॥ ५९ ॥

Segmented

राग-उद्धव-व्याकुलिते ऽपि चित्ते मैत्र-उपसंहार-विधिः न कार्यः राग-आत्मकः मुह्यति मैत्र्या हि स्नेहम् कफ-क्षोभे इव उपयुज्य

Analysis

Word Lemma Parse
राग राग pos=n,comp=y
उद्धव उद्धव pos=n,comp=y
व्याकुलिते व्याकुलित pos=a,g=n,c=7,n=s
ऽपि अपि pos=i
चित्ते चित्त pos=n,g=n,c=7,n=s
मैत्र मैत्र pos=n,comp=y
उपसंहार उपसंहार pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
राग राग pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
मुह्यति मुह् pos=v,p=3,n=s,l=lat
मैत्र्या मैत्री pos=n,g=f,c=3,n=s
हि हि pos=i
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
कफ कफ pos=n,comp=y
क्षोभे क्षोभ pos=n,g=m,c=7,n=s
इव इव pos=i
उपयुज्य उपयुज् pos=vi