Original

यत् स्याद् उपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः ।एवं हि कृत्याय भवेत् प्रयोगो रथो विधेयाश्व इव प्रयातः ॥ ५८ ॥

Segmented

यत् स्यात् उपेक्षा-नियतम् निमित्तम् साम्यम् गते चेतसि तस्य कालः एवम् हि कृत्याय भवेत् प्रयोगः रथो विधेय-अश्वः इव प्रयातः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
उपेक्षा उपेक्षा pos=n,comp=y
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
साम्यम् साम्य pos=n,g=n,c=2,n=s
गते गम् pos=va,g=n,c=7,n=s,f=part
चेतसि चेतस् pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
कालः काल pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
हि हि pos=i
कृत्याय कृत्य pos=n,g=n,c=4,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्रयोगः प्रयोग pos=n,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
विधेय विधा pos=va,comp=y,f=krtya
अश्वः अश्व pos=n,g=m,c=1,n=s
इव इव pos=i
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part