Original

प्रग्राहकं यन् नियतं निमित्तं लयं गते चेतसि तस्य कालः ।क्रियासमर्थं हि मनस् तथा स्यान् मन्दायमानोऽग्निर् इवेन्धनेन ॥ ५६ ॥

Segmented

प्रग्राहकम् यत् नियतम् निमित्तम् लयम् गते चेतसि तस्य कालः क्रिया-समर्थम् हि मनः तथा स्यात् मन्दायमानः अग्निः इव इन्धनेन

Analysis

Word Lemma Parse
प्रग्राहकम् प्रग्राहक pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
लयम् लय pos=n,g=m,c=2,n=s
गते गम् pos=va,g=n,c=7,n=s,f=part
चेतसि चेतस् pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
कालः काल pos=n,g=m,c=1,n=s
क्रिया क्रिया pos=n,comp=y
समर्थम् समर्थ pos=a,g=n,c=1,n=s
हि हि pos=i
मनः मनस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मन्दायमानः मन्दाय् pos=va,g=m,c=1,n=s,f=part
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
इन्धनेन इन्धन pos=n,g=n,c=3,n=s