Original

शमावहं यन् नियतं निमित्तं सेव्यं न तच् चेतसि लीयमाने ।एवं हि भूयो लयमेति चित्तम् अनीर्यमाणोऽग्निर् इवाल्पसारः ॥ ५५ ॥

Segmented

शम-आवहम् यत् नियतम् निमित्तम् सेव्यम् न तत् चेतसि लीयमाने एवम् हि भूयो लयम् एति चित्तम् अन् ईर्यमाणः अग्निः इव अल्प-सारः

Analysis

Word Lemma Parse
शम शम pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
सेव्यम् सेव् pos=va,g=n,c=1,n=s,f=krtya
pos=i
तत् तद् pos=n,g=n,c=1,n=s
चेतसि चेतस् pos=n,g=n,c=7,n=s
लीयमाने ली pos=va,g=n,c=7,n=s,f=part
एवम् एवम् pos=i
हि हि pos=i
भूयो भूयस् pos=i
लयम् लय pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
चित्तम् चित्त pos=n,g=n,c=1,n=s
अन् अन् pos=i
ईर्यमाणः ईर् pos=va,g=m,c=1,n=s,f=part
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अल्प अल्प pos=a,comp=y
सारः सार pos=n,g=m,c=1,n=s