Original

शमाय यत् स्यान् नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः ।एवं हि चित्तं प्रशमं नियच्छेत् प्रदीप्यमानोऽग्निर् इवोदकेन ॥ ५४ ॥

Segmented

शमाय यत् स्यात् नियतम् निमित्तम् जात-उद्धवे चेतसि तस्य कालः एवम् हि चित्तम् प्रशमम् नियच्छेत् प्रदीप्यमानो अग्निः इव उदकेन

Analysis

Word Lemma Parse
शमाय शम pos=n,g=m,c=4,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
जात जन् pos=va,comp=y,f=part
उद्धवे उद्धव pos=n,g=n,c=7,n=s
चेतसि चेतस् pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
कालः काल pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
हि हि pos=i
चित्तम् चित्त pos=n,g=n,c=2,n=s
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
नियच्छेत् नियम् pos=v,p=3,n=s,l=vidhilin
प्रदीप्यमानो प्रदीप् pos=va,g=m,c=1,n=s,f=part
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उदकेन उदक pos=n,g=n,c=3,n=s