Original

प्रग्राहकं यत् तु निमित्तम् उक्तम् उद्दन्यमाने हृदि तन् न सेव्यम् ।एवं हि चित्तं प्रशमं न याति [न वह्रि] ना वह्निर् इवेर्यमाणः

Segmented

प्रग्राहकम् यत् तु निमित्तम् उक्तम् उद्धन्यमाने हृदि तत् न सेव्यम् एवम् हि चित्तम् प्रशमम् न याति वह्निः इव ईर्यमाणः

Analysis

Word Lemma Parse
प्रग्राहकम् प्रग्राहक pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
उद्धन्यमाने उद्धन् pos=va,g=n,c=7,n=s,f=part
हृदि हृद् pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सेव्यम् सेव् pos=va,g=n,c=1,n=s,f=krtya
एवम् एवम् pos=i
हि हि pos=i
चित्तम् चित्त pos=n,g=n,c=1,n=s
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
pos=i
याति या pos=v,p=3,n=s,l=lat
वह्निः वह्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ईर्यमाणः ईर् pos=va,g=m,c=1,n=s,f=part