Original

तद् देशकालौ विधिवत् परीक्ष्य योगस्य मात्राम् अपि चाभ्युपायम् ।बलाबले चात्मनि संप्रधार्य कार्याः प्रयत्नो न तु तद्विरुद्धः ॥ ५२ ॥

Segmented

तद्-देश-कालौ विधिवत् परीक्ष्य योगस्य मात्राम् अपि च अभ्युपायम् बल-अबले च आत्मनि सम्प्रधार्य कार्यः प्रयत्नो न तु तद्-विरुद्धः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
विधिवत् विधिवत् pos=i
परीक्ष्य परीक्ष् pos=vi
योगस्य योग pos=n,g=m,c=6,n=s
मात्राम् मात्रा pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
अभ्युपायम् अभ्युपाय pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
अबले अबल pos=n,g=n,c=2,n=d
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
सम्प्रधार्य सम्प्रधारय् pos=vi
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
प्रयत्नो प्रयत्न pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
तद् तद् pos=n,comp=y
विरुद्धः विरुध् pos=va,g=m,c=1,n=s,f=part