Original

आर्द्राच् च काष्ठा ज्वलनाभिकामो नैव प्रयत्नाद् अपि वह्निम् ऋच्छेत् ।काष्ठाच् च शुष्काद् अपि पात्गनेन नैवाग्निम् आप्नोत्य् अनुपाअपूर्वम् ॥ ५१ ॥

Segmented

आर्द्रात् च काष्ठात् ज्वलन-अभिकामः ना एव प्रयत्नात् अपि वह्निम् ऋच्छेत् काष्ठात् च शुष्कात् अपि पातनेन न एव अग्निम् आप्नोति अन् उपाय-पूर्वम्

Analysis

Word Lemma Parse
आर्द्रात् आर्द्र pos=a,g=n,c=5,n=s
pos=i
काष्ठात् काष्ठ pos=n,g=n,c=5,n=s
ज्वलन ज्वलन pos=n,comp=y
अभिकामः अभिकाम pos=a,g=m,c=1,n=s
ना pos=i
एव एव pos=i
प्रयत्नात् प्रयत्न pos=n,g=m,c=5,n=s
अपि अपि pos=i
वह्निम् वह्नि pos=n,g=m,c=2,n=s
ऋच्छेत् ऋछ् pos=v,p=3,n=s,l=vidhilin
काष्ठात् काष्ठ pos=n,g=n,c=5,n=s
pos=i
शुष्कात् शुष्क pos=a,g=n,c=5,n=s
अपि अपि pos=i
पातनेन पातन pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
अन् अन् pos=i
उपाय उपाय pos=n,comp=y
पूर्वम् पूर्व pos=n,g=m,c=2,n=s