Original

इत्य् आर्यसर्यान्य् अवबुध्य बुद्ध्या चत्वारि सम्यक् प्रतिविध्य चैव ।सर्वास्रवान् भावनयाभिभूय न जायते शान्तिम् अवाप्य भूयः ॥ ५ ॥

Segmented

इति आर्य-सत्यानि अवबुध्य बुद्ध्या चत्वारि सम्यक् प्रतिविध्य च एव सर्व-आस्रवान् भावनया अभिभूय न जायते शान्तिम् अवाप्य भूयः

Analysis

Word Lemma Parse
इति इति pos=i
आर्य आर्य pos=a,comp=y
सत्यानि सत्य pos=n,g=n,c=2,n=p
अवबुध्य अवबुध् pos=vi
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
चत्वारि चतुर् pos=n,g=n,c=2,n=p
सम्यक् सम्यक् pos=i
प्रतिविध्य प्रतिव्यध् pos=vi
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
आस्रवान् आस्रव pos=n,g=m,c=2,n=p
भावनया भावना pos=n,g=f,c=3,n=s
अभिभूय अभिभू pos=vi
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
भूयः भूयस् pos=i