Original

क्लेशप्रहाणाय च निश्चितेन कालोऽभ्युपायश् च परीक्षितव्यः ।योगोऽप्य् अकाले ह्य् अनुपायतश् च भवत्य् अनर्थाय न तद्गुणाय ॥ ४९ ॥

Segmented

क्लेश-प्रहाणाय च निश्चितेन कालो अभ्युपायः च परीक्षितव्यः योगो अपि अकाले हि अनुपायतः च भवति अनर्थाय न तद्-गुणाय

Analysis

Word Lemma Parse
क्लेश क्लेश pos=n,comp=y
प्रहाणाय प्रहाण pos=n,g=n,c=4,n=s
pos=i
निश्चितेन निश्चि pos=va,g=m,c=3,n=s,f=part
कालो काल pos=n,g=m,c=1,n=s
अभ्युपायः अभ्युपाय pos=n,g=m,c=1,n=s
pos=i
परीक्षितव्यः परीक्ष् pos=va,g=m,c=1,n=s,f=krtya
योगो योग pos=n,g=m,c=1,n=s
अपि अपि pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
हि हि pos=i
अनुपायतः अनुपाय pos=n,g=m,c=5,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
अनर्थाय अनर्थ pos=n,g=m,c=4,n=s
pos=i
तद् तद् pos=n,comp=y
गुणाय गुण pos=n,g=m,c=4,n=s