Original

धातून् हि षड् भूसलिलानलादीन् सामान्यतः स्वेन च लक्षणेन ।अवैति यो नान्यम् अवैति तेभ्यः सोऽत्यन्तिकं मोक्षम् अवैति तेभ्यः ॥ ४८ ॥

Segmented

धातून् हि षड् भू-सलिल-अनल-आदीन् सामान्यतः स्वेन च लक्षणेन अवैति यो न अन्यम् अवैति तेभ्यः सो ऽत्यन्तिकम् मोक्षम् अवैति तेभ्यः

Analysis

Word Lemma Parse
धातून् धातु pos=n,g=m,c=2,n=p
हि हि pos=i
षड् षष् pos=n,g=m,c=2,n=p
भू भू pos=n,comp=y
सलिल सलिल pos=n,comp=y
अनल अनल pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
सामान्यतः सामान्यतस् pos=i
स्वेन स्व pos=a,g=n,c=3,n=s
pos=i
लक्षणेन लक्षण pos=n,g=n,c=3,n=s
अवैति अवे pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अवैति अवे pos=v,p=3,n=s,l=lat
तेभ्यः तद् pos=n,g=m,c=5,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽत्यन्तिकम् अत्यन्तिक pos=a,g=m,c=2,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अवैति अवे pos=v,p=3,n=s,l=lat
तेभ्यः तद् pos=n,g=m,c=5,n=p