Original

यथास्वभावेन हि नामरूपं तद् धेतुम् एवास्तगमं च तस्य ।विजानतः पश्यत एव चाहं ब्रवीमि सम्यक् क्षयम् आस्रवाणाम् ॥ ४६ ॥

Segmented

यथा स्वभावेन हि नाम-रूपम् तद्-हेतुम् एवा अस्त-गमम् च तस्य विजानतः पश्यत एव च अहम् ब्रवीमि सम्यक् क्षयम् आस्रवाणाम्

Analysis

Word Lemma Parse
यथा यथा pos=i
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
हि हि pos=i
नाम नामन् pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
हेतुम् हेतु pos=n,g=m,c=2,n=s
एवा एव pos=i
अस्त अस्त pos=n,comp=y
गमम् गम pos=n,g=m,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विजानतः विज्ञा pos=va,g=m,c=6,n=s,f=part
पश्यत पश् pos=va,g=m,c=6,n=s,f=part
एव एव pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
सम्यक् सम्यक् pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
आस्रवाणाम् आस्रव pos=n,g=m,c=6,n=p