Original

तयोश् च नन्दीरजसोः क्षयेण सम्यग् विमुक्तं प्रवदामि चेतः ।सम्यग् विमुक्तिर् मनसश् च ताभ्यां न चास्य भूयः करणीयम् अस्ति ॥ ४५ ॥

Segmented

तयोः च नन्दी-रजसोः क्षयेण सम्यक् विमुक्तम् प्रवदामि चेतः सम्यक् विमुक्तिः मनसः च ताभ्याम् न च अस्य भूयः करणीयम् अस्ति

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=n,c=6,n=d
pos=i
नन्दी नन्दी pos=n,comp=y
रजसोः रजस् pos=n,g=n,c=6,n=d
क्षयेण क्षय pos=n,g=m,c=3,n=s
सम्यक् सम्यक् pos=i
विमुक्तम् विमुच् pos=va,g=n,c=2,n=s,f=part
प्रवदामि प्रवद् pos=v,p=1,n=s,l=lat
चेतः चेतस् pos=n,g=n,c=2,n=s
सम्यक् सम्यक् pos=i
विमुक्तिः विमुक्ति pos=n,g=f,c=1,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
ताभ्याम् तद् pos=n,g=n,c=5,n=d
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भूयः भूयस् pos=i
करणीयम् कृ pos=va,g=n,c=1,n=s,f=krtya
अस्ति अस् pos=v,p=3,n=s,l=lat