Original

यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनम् अस्य सम्यक् ।सम्यक् च निर्वेदम् उपैति पश्यान् नन्दीक्षयाच् च क्षयम् एति रागः ॥ ४४ ॥

Segmented

यदा एव यः पश्यति नाम-रूपम् क्षयि इति तद्-दर्शनम् अस्य सम्यक् सम्यक् च निर्वेदम् उपैति पश्यन् नन्दी-क्षयात् च क्षयम् एति रागः

Analysis

Word Lemma Parse
यदा यदा pos=i
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
नाम नामन् pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
क्षयि क्षयिन् pos=a,g=n,c=1,n=s
इति इति pos=i
तद् तद् pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सम्यक् सम्यक् pos=i
सम्यक् सम्यक् pos=i
pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
नन्दी नन्दी pos=n,comp=y
क्षयात् क्षय pos=n,g=m,c=5,n=s
pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
रागः राग pos=n,g=m,c=1,n=s