Original

शिरस्य् अथो वाससि संप्रदीप्ते सत्यावबोधाय मतिर् विचार्या ।दग्धं जगत् सत्यनयं ह्य् अदृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च ॥ ४३ ॥

Segmented

शिरसि अथो वाससि संप्रदीप्ते सत्य-अवबोधाय मतिः विचार्या दग्धम् जगत् सत्य-नयम् हि अ दृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च

Analysis

Word Lemma Parse
शिरसि शिरस् pos=n,g=n,c=7,n=s
अथो अथो pos=i
वाससि वासस् pos=n,g=n,c=7,n=s
संप्रदीप्ते संप्रदीप् pos=va,g=n,c=7,n=s,f=part
सत्य सत्य pos=n,comp=y
अवबोधाय अवबोध pos=n,g=m,c=4,n=s
मतिः मति pos=n,g=f,c=1,n=s
विचार्या विचारय् pos=va,g=f,c=1,n=s,f=krtya
दग्धम् दह् pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
नयम् नय pos=n,g=m,c=2,n=s
हि हि pos=i
pos=i
दृष्ट्वा दृश् pos=vi
प्रदह्यते प्रदह् pos=v,p=3,n=s,l=lat
संप्रति सम्प्रति pos=i
धक्ष्यते दह् pos=v,p=3,n=s,l=lrt
pos=i