Original

तस्मात् प्रवृत्तिं परिगच्छ दुःखं प्रवर्तकान् अप्य् अवगच्छ दोषान् ।निवृत्तिम् आगच्छ च तन्निरोधं निवर्तकं चाप्य् अवगच्छ मार्गम् ॥ ४२ ॥

Segmented

तस्मात् प्रवृत्तिम् परिगच्छ दुःखम् प्रवर्तकान् अपि अवगच्छ दोषान् निवृत्तिम् आगच्छ च तद्-निरोधम् निवर्तकम् च अपि अवगच्छ मार्गम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
परिगच्छ परिगम् pos=v,p=2,n=s,l=lot
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्रवर्तकान् प्रवर्तक pos=a,g=m,c=2,n=p
अपि अपि pos=i
अवगच्छ अवगम् pos=v,p=2,n=s,l=lot
दोषान् दोष pos=n,g=m,c=2,n=p
निवृत्तिम् निवृत्ति pos=n,g=f,c=2,n=s
आगच्छ आगम् pos=v,p=2,n=s,l=lot
pos=i
तद् तद् pos=n,comp=y
निरोधम् निरोध pos=n,g=m,c=2,n=s
निवर्तकम् निवर्तक pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अवगच्छ अवगम् pos=v,p=2,n=s,l=lot
मार्गम् मार्ग pos=n,g=m,c=2,n=s