Original

तद् व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्व् अपि व्याधिनिदानसंज्ञाम् ।आरोग्यसंज्ञां च निर्दोहसत्ये भैषज्यसंज्ञाम् अपि मार्गसत्ये ॥ ४१ ॥

Segmented

तद्-व्याधि-संज्ञाम् कुरु दुःख-सत्ये दोषेषु अपि व्याधि-निदान-संज्ञाम् आरोग्य-संज्ञाम् च निरोध-सत्ये भैषज्य-संज्ञाम् अपि मार्ग-सत्ये

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
दुःख दुःख pos=n,comp=y
सत्ये सत्य pos=n,g=n,c=7,n=s
दोषेषु दोष pos=n,g=m,c=7,n=p
अपि अपि pos=i
व्याधि व्याधि pos=n,comp=y
निदान निदान pos=n,comp=y
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
आरोग्य आरोग्य pos=n,comp=y
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
pos=i
निरोध निरोध pos=n,comp=y
सत्ये सत्य pos=n,g=n,c=7,n=s
भैषज्य भैषज्य pos=n,comp=y
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
अपि अपि pos=i
मार्ग मार्ग pos=n,comp=y
सत्ये सत्य pos=n,g=n,c=7,n=s