Original

यो व्याधितो व्याधिम् अवैति सम्यग् व्याधेर् निदानं च तदौषधं च ।आरोग्यम् आप्नोति हि सोऽचिरेण मित्रैर् अभिज्ञैर् उपचर्यमाणः ॥ ४० ॥

Segmented

यो व्याधितो व्याधिम् अवैति सम्यग् व्याधेः निदानम् च तद्-औषधम् च आरोग्यम् आप्नोति हि सो ऽचिरेण मित्रैः अभिज्ञैः उपचर्यमाणः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
व्याधितो व्याधित pos=a,g=m,c=1,n=s
व्याधिम् व्याधि pos=n,g=m,c=2,n=s
अवैति अवे pos=v,p=3,n=s,l=lat
सम्यग् सम्यक् pos=i
व्याधेः व्याधि pos=n,g=m,c=6,n=s
निदानम् निदान pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s
pos=i
आरोग्यम् आरोग्य pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
हि हि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽचिरेण अचिरेण pos=i
मित्रैः मित्र pos=n,g=m,c=3,n=p
अभिज्ञैः अभिज्ञ pos=a,g=m,c=3,n=p
उपचर्यमाणः उपचर् pos=va,g=m,c=1,n=s,f=part