Original

बाधात्मकं दुःखम् इदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मकोऽयम् ।दुःखक्षयो निःसरणात्मकोऽयं त्राणात्मकोऽयं प्रशमाय मार्गः ॥ ४ ॥

Segmented

बाधा-आत्मकम् दुःखम् इदम् प्रसक्तम् दुःखस्य हेतुः प्रभव-आत्मकः ऽयम् दुःख-क्षयः निःसरण-आत्मकः ऽयम् त्राण-आत्मकः ऽयम् प्रशमाय मार्गः

Analysis

Word Lemma Parse
बाधा बाधा pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रसक्तम् प्रसञ्ज् pos=va,g=n,c=1,n=s,f=part
दुःखस्य दुःख pos=n,g=n,c=6,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
प्रभव प्रभव pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
निःसरण निःसरण pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्राण त्राण pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रशमाय प्रशम pos=n,g=m,c=4,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s