Original

याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निर्दोधम् ।आर्येण मार्गेण स सान्तिम् एति कल्याणमित्रैः सह वर्तमानः ॥ ३९ ॥

Segmented

याथात्म्यतो विन्दति यो हि दुःखम् तस्य उद्भवम् तस्य च यो निरोधम् आर्येण मार्गेण स शान्तिम् एति कल्याण-मित्रैः सह वर्तमानः

Analysis

Word Lemma Parse
याथात्म्यतो याथात्म्य pos=n,g=n,c=5,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
उद्भवम् उद्भव pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
निरोधम् निरोध pos=n,g=m,c=2,n=s
आर्येण आर्य pos=a,g=m,c=3,n=s
मार्गेण मार्ग pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
कल्याण कल्याण pos=a,comp=y
मित्रैः मित्र pos=n,g=m,c=3,n=p
सह सह pos=i
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part