Original

अस्योपचारे धृतिर् आर्जवं च ह्रीर् अप्रमादः प्रविविक्तता च ।अल्पेच्छता तुष्टिर् असंगता च लोकप्रवृत्ताव् अरतिः क्षमा च ॥ ३८ ॥

Segmented

अस्य उपचारे धृतिः आर्जवम् च ह्रीः अप्रमादः प्रविविक्त-ता च अल्प-इच्छ-ता तुष्टिः असंग-ता च लोक-प्रवृत्तौ अरतिः क्षमा च

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
उपचारे उपचार pos=n,g=m,c=7,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
pos=i
ह्रीः ह्री pos=n,g=f,c=1,n=s
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
प्रविविक्त प्रविविक्त pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
अल्प अल्प pos=a,comp=y
इच्छ इच्छा pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
असंग असङ्ग pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
लोक लोक pos=n,comp=y
प्रवृत्तौ प्रवृत्ति pos=n,g=f,c=7,n=s
अरतिः अरति pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i