Original

त्रिस्कन्धम् एतं प्रविगाह्य मार्गं प्रस्पष्टम् अष्टाङ्गम् अहार्यम् आर्यम् ।दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तशिवं पदं तत् ॥ ३७ ॥

Segmented

त्रि-स्कन्धम् एतम् प्रविगाह्य मार्गम् प्रस्पष्टम् अष्ट-अङ्गम् अ हार्यम् आर्यम् दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति च अत्यन्त-शिवम् पदम् तत्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
प्रविगाह्य प्रविगाह् pos=vi
मार्गम् मार्ग pos=n,g=m,c=2,n=s
प्रस्पष्टम् प्रपश् pos=va,g=m,c=2,n=s,f=part
अष्ट अष्टन् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
pos=i
हार्यम् हृ pos=va,g=m,c=2,n=s,f=krtya
आर्यम् आर्य pos=a,g=m,c=2,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
हेतून् हेतु pos=n,g=m,c=2,n=p
प्रजहाति प्रहा pos=v,p=3,n=s,l=lat
दोषान् दोष pos=n,g=m,c=2,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
pos=i
अत्यन्त अत्यन्त pos=a,comp=y
शिवम् शिव pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s