Original

प्रज्ञा त्व् अशेषेण निहन्ति दोषांस् तीरद्रुमान् प्रावृषि निम्नगेव ।दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः ॥ ३६ ॥

Segmented

प्रज्ञा तु अशेषेण निहन्ति दोषान् तीर-द्रुमान् प्रावृषि निम्नगा इव दग्धा यया न प्रभवन्ति दोषा वज्र-अग्निना इव अनुसृतेन वृक्षाः

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
तु तु pos=i
अशेषेण अशेषेण pos=i
निहन्ति निहन् pos=v,p=3,n=s,l=lat
दोषान् दोष pos=n,g=m,c=2,n=p
तीर तीर pos=n,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
निम्नगा निम्नगा pos=n,g=f,c=1,n=s
इव इव pos=i
दग्धा दह् pos=va,g=m,c=1,n=p,f=part
यया यद् pos=n,g=f,c=3,n=s
pos=i
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
दोषा दोष pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
इव इव pos=i
अनुसृतेन अनुसृ pos=va,g=m,c=3,n=s,f=part
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p