Original

क्लेशांस् तु विष्कम्भयते समाधिर् वेगान् इवाद्रिर् महओत् नदीनाम् ।स्थिते समाधौ हि न धर्षयन्ति दोषा भुजङ्गा इव मन्त्रबद्धाः ॥ ३५ ॥

Segmented

क्लेशान् तु विष्कम्भयते समाधिः वेगान् इव अद्रिः महतः नदीनाम् स्थिते समाधौ हि न धर्षयन्ति दोषा भुजंगा इव मन्त्र-बद्धाः

Analysis

Word Lemma Parse
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
तु तु pos=i
विष्कम्भयते विष्कम्भय् pos=v,p=3,n=s,l=lat
समाधिः समाधि pos=n,g=m,c=1,n=s
वेगान् वेग pos=n,g=m,c=2,n=p
इव इव pos=i
अद्रिः अद्रि pos=n,g=m,c=1,n=s
महतः महत् pos=a,g=m,c=2,n=p
नदीनाम् नदी pos=n,g=f,c=6,n=p
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
समाधौ समाधि pos=n,g=m,c=7,n=s
हि हि pos=i
pos=i
धर्षयन्ति धर्षय् pos=v,p=3,n=p,l=lat
दोषा दोष pos=n,g=m,c=1,n=p
भुजंगा भुजंग pos=n,g=m,c=1,n=p
इव इव pos=i
मन्त्र मन्त्र pos=n,comp=y
बद्धाः बन्ध् pos=va,g=m,c=1,n=p,f=part