Original

क्लेशाङ्कुरान् न प्रतनोति शीलं बीजाङ्कुरान् काल इवावृत्तः ।शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति ॥ ३४ ॥

Segmented

क्लेश-अंकुरान् न प्रतनोति शीलम् बीज-अङ्कुरान् काल इव अतिवृत्तः शुचौ हि शीले पुरुषस्य दोषा मनः स लज्जाः इव धर्षयन्ति

Analysis

Word Lemma Parse
क्लेश क्लेश pos=n,comp=y
अंकुरान् अङ्कुर pos=n,g=m,c=2,n=p
pos=i
प्रतनोति प्रतन् pos=v,p=3,n=s,l=lat
शीलम् शील pos=n,g=n,c=1,n=s
बीज बीज pos=n,comp=y
अङ्कुरान् अङ्कुर pos=n,g=m,c=2,n=p
काल काल pos=n,g=m,c=1,n=s
इव इव pos=i
अतिवृत्तः अतिवृत् pos=va,g=m,c=1,n=s,f=part
शुचौ शुचि pos=a,g=m,c=7,n=s
हि हि pos=i
शीले शील pos=n,g=m,c=7,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
दोषा दोष pos=n,g=m,c=1,n=p
मनः मनस् pos=n,g=n,c=2,n=s
pos=i
लज्जाः लज्जा pos=n,g=m,c=1,n=p
इव इव pos=i
धर्षयन्ति धर्षय् pos=v,p=3,n=p,l=lat