Original

न्यायेन सत्याधिगमाय युक्ता सम्यक् स्मृतिः सम्यग् अथो समाधिः ।इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय ॥ ३३ ॥

Segmented

न्यायेन सत्य-अधिगमाय युक्ता सम्यक् स्मृतिः सम्यक् अथो समाधिः इदम् द्वयम् योग-विधौ प्रवृत्तम् शम-आश्रयम् चित्त-परिग्रहाय

Analysis

Word Lemma Parse
न्यायेन न्याय pos=n,g=m,c=3,n=s
सत्य सत्य pos=n,comp=y
अधिगमाय अधिगम pos=n,g=m,c=4,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
सम्यक् सम्यक् pos=i
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
सम्यक् सम्यक् pos=i
अथो अथो pos=i
समाधिः समाधि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
द्वयम् द्वय pos=n,g=n,c=1,n=s
योग योग pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
शम शम pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s
चित्त चित्त pos=n,comp=y
परिग्रहाय परिग्रह pos=n,g=m,c=4,n=s