Original

सत्येषु दुःखादिषु दृष्टिर् आर्या सम्यग्वितर्कश् च पराक्रमश् च ।इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय ॥ ३२ ॥

Segmented

सत्येषु दुःख-आदिषु दृष्टिः आर्या सम्यक् वितर्कः च पराक्रमः च इदम् त्रयम् ज्ञान-विधौ प्रवृत्तम् प्रज्ञा-आश्रयम् क्लेश-परिक्षयाय

Analysis

Word Lemma Parse
सत्येषु सत्य pos=a,g=m,c=7,n=p
दुःख दुःख pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
आर्या आर्य pos=a,g=f,c=1,n=s
सम्यक् सम्यक् pos=i
वितर्कः वितर्क pos=n,g=m,c=1,n=s
pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
प्रज्ञा प्रज्ञा pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s
क्लेश क्लेश pos=n,comp=y
परिक्षयाय परिक्षय pos=n,g=m,c=4,n=s