Original

वाक्कर्म सम्यक् सहकायकर्म यथावद् आजीवनयश् च शुद्धः ।इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय ॥ ३१ ॥

Segmented

वाच्-कर्म सम्यक् सह काय-कर्म यथावदाजीवनयश्च इदम् त्रयम् वृत्त-विधौ प्रवृत्तम् शील-आश्रयम् कर्म-परिग्रहाय

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
सम्यक् सम्यक् pos=i
सह सह pos=i
काय काय pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
यथावदाजीवनयश्च शुध् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
वृत्त वृत्त pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
शील शील pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,comp=y
परिग्रहाय परिग्रह pos=n,g=m,c=4,n=s