Original

अस्याभ्युपायोऽधिन्गमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः ।स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिपमुखे स्थितेन ॥ ३० ॥

Segmented

अस्य अभ्युपायः ऽधिगमाय मार्गः प्रज्ञा-त्रि-कल्पः प्रशम-द्वि-कल्पः स भावनीयो विधिवद् बुधेन शीले शुचौ त्रि-प्रमुखे स्थितेन

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
अभ्युपायः अभ्युपाय pos=n,g=m,c=1,n=s
ऽधिगमाय अधिगम pos=n,g=m,c=4,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
त्रि त्रि pos=n,comp=y
कल्पः कल्प pos=n,g=m,c=1,n=s
प्रशम प्रशम pos=n,comp=y
द्वि द्वि pos=n,comp=y
कल्पः कल्प pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भावनीयो भावय् pos=va,g=m,c=1,n=s,f=krtya
विधिवद् विधिवत् pos=i
बुधेन बुध pos=a,g=m,c=3,n=s
शीले शील pos=n,g=m,c=7,n=s
शुचौ शुचि pos=a,g=m,c=7,n=s
त्रि त्रि pos=n,comp=y
प्रमुखे प्रमुख pos=a,g=m,c=7,n=s
स्थितेन स्था pos=va,g=m,c=3,n=s,f=part