Original

अतःपरं तत्त्वपरीक्षणेन मनो दधात्य् आस्रवसंक्षयाय ।ततो हि दुःखप्रभृतीनि सम्यक् चत्वारि सत्यानि पदान्य् अवैति ॥ ३ ॥

Segmented

अतः परम् तत्त्व-परीक्षणेन मनो दधाति आस्रव-संक्षयाय ततो हि दुःख-प्रभृतीनि सम्यक् चत्वारि सत्यानि पदानि अवैति

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् परम् pos=i
तत्त्व तत्त्व pos=n,comp=y
परीक्षणेन परीक्षण pos=n,g=n,c=3,n=s
मनो मनस् pos=n,g=n,c=2,n=s
दधाति धा pos=v,p=3,n=s,l=lat
आस्रव आस्रव pos=n,comp=y
संक्षयाय संक्षय pos=n,g=m,c=4,n=s
ततो ततस् pos=i
हि हि pos=i
दुःख दुःख pos=n,comp=y
प्रभृतीनि प्रभृति pos=n,g=n,c=2,n=p
सम्यक् सम्यक् pos=i
चत्वारि चतुर् pos=n,g=n,c=2,n=p
सत्यानि सत्य pos=a,g=n,c=2,n=p
पदानि पद pos=n,g=n,c=2,n=p
अवैति अवे pos=v,p=3,n=s,l=lat