Original

दीपो यथा निर्वृतिम् अभ्युपेतो नैवावनिं गच्छति नानतरिक्षम् ।दिशं न कां चिद् विदिषं न कां चित् स्नेहक्षयात् केवलम् एति शान्तिम् ॥ २८ ॥

Segmented

दीपो यथा निर्वृतिम् अभ्युपेतः न एव अवनिम् गच्छति न अन्तरिक्षम् दिशम् न कांचिद् विदिशम् न कांचित् स्नेह-क्षयात् केवलम् एति शान्तिम्

Analysis

Word Lemma Parse
दीपो दीप pos=n,g=m,c=1,n=s
यथा यथा pos=i
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
अभ्युपेतः अभ्युपे pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
अवनिम् अवनि pos=n,g=f,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
pos=i
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
विदिशम् विदिश् pos=n,g=f,c=2,n=s
pos=i
कांचित् कश्चित् pos=n,g=f,c=2,n=s
स्नेह स्नेह pos=n,comp=y
क्षयात् क्षय pos=n,g=m,c=5,n=s
केवलम् केवलम् pos=i
एति pos=v,p=3,n=s,l=lat
शान्तिम् शान्ति pos=n,g=f,c=2,n=s