Original

दुःखक्षयो हेतुपरिक्षयाच् च शान्तनं शिवं साक्षिकुरुष्व धर्मम् ।तृष्णाविरागं लयनं निर्दोहं सनातनं त्राणम् अहार्यम् आर्यम् ॥ २६ ॥

Segmented

दुःख-क्षयः हेतु-परिक्षयात् च शान्तम् शिवम् साक्षिकुरुष्व धर्मम् तृष्णा-विरागम् लयनम् निरोधम् सनातनम् त्राणम् अ हार्यम् आर्यम्

Analysis

Word Lemma Parse
दुःख दुःख pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
हेतु हेतु pos=n,comp=y
परिक्षयात् परिक्षय pos=n,g=m,c=5,n=s
pos=i
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
शिवम् शिव pos=a,g=m,c=2,n=s
साक्षिकुरुष्व साक्षीकृ pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
तृष्णा तृष्णा pos=n,comp=y
विरागम् विराग pos=n,g=m,c=2,n=s
लयनम् लयन pos=n,g=n,c=2,n=s
निरोधम् निरोध pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s
त्राणम् त्राण pos=n,g=n,c=2,n=s
pos=i
हार्यम् हृ pos=va,g=n,c=2,n=s,f=krtya
आर्यम् आर्य pos=a,g=n,c=2,n=s