Original

दोषक्षयो जातिषु यासु यस्य वैराग्यतस् तासु न जायते सः ।दोषाशयस् तिष्ठति यस्य यत्र तस्योपपत्तिर् विवशस्य तत्र ॥ २४ ॥

Segmented

दोष-क्षयः जातिषु यासु यस्य वैराग्यतः तासु न जायते सः दोष-आशयः तिष्ठति यस्य यत्र तस्य उपपत्तिः विवशस्य तत्र

Analysis

Word Lemma Parse
दोष दोष pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
जातिषु जाति pos=n,g=f,c=7,n=p
यासु यद् pos=n,g=f,c=7,n=p
यस्य यद् pos=n,g=m,c=6,n=s
वैराग्यतः वैराग्य pos=n,g=m,c=5,n=s
तासु तद् pos=n,g=f,c=7,n=p
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s
दोष दोष pos=n,comp=y
आशयः आशय pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
यत्र यत्र pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उपपत्तिः उपपत्ति pos=n,g=f,c=1,n=s
विवशस्य विवश pos=a,g=m,c=6,n=s
तत्र तत्र pos=i