Original

फलं हि यादृक् समवैति साक्षात् तदागमाद् बीजम् अवैत्य् अतीतम् ।अवेत्य बीजप्रकृतिं च साक्षाद् अनागतं तत्फलम् अभ्युपैति ॥ २३ ॥

Segmented

फलम् हि यादृक् समवैति साक्षात् तद्-आगमात् बीजम् अवैति अतीतम् अवेत्य बीज-प्रकृतिम् च साक्षात् अनागतम् तद्-फलम् अभ्युपैति

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=2,n=s
हि हि pos=i
यादृक् यादृश् pos=a,g=n,c=2,n=s
समवैति समवे pos=v,p=3,n=s,l=lat
साक्षात् साक्षात् pos=i
तद् तद् pos=n,comp=y
आगमात् आगम pos=n,g=m,c=5,n=s
बीजम् बीज pos=n,g=n,c=2,n=s
अवैति अवे pos=v,p=3,n=s,l=lat
अतीतम् अती pos=va,g=n,c=2,n=s,f=part
अवेत्य अवे pos=vi
बीज बीज pos=n,comp=y
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
pos=i
साक्षात् साक्षात् pos=i
अनागतम् अनागत pos=a,g=n,c=2,n=s
तद् तद् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat