Original

दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः ।मोहाधिके मोहबलाधिकश् च तदल्पदोषे च तदल्पदोषः ॥ २२ ॥

Segmented

दोष-अधिके जन्मनि तीव्र-दोषः उत्पद्यते रागिणि तीव्र-रागः मोह-अधिके मोह-बल-अधिकः च तद्-अल्प-दोषे च तद्-अल्प-दोषः

Analysis

Word Lemma Parse
दोष दोष pos=n,comp=y
अधिके अधिक pos=a,g=n,c=7,n=s
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
तीव्र तीव्र pos=a,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
रागिणि रागिन् pos=a,g=n,c=7,n=s
तीव्र तीव्र pos=a,comp=y
रागः राग pos=n,g=m,c=1,n=s
मोह मोह pos=n,comp=y
अधिके अधिक pos=a,g=n,c=7,n=s
मोह मोह pos=n,comp=y
बल बल pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
अल्प अल्प pos=a,comp=y
दोषे दोष pos=n,g=m,c=7,n=s
pos=i
तद् तद् pos=n,comp=y
अल्प अल्प pos=a,comp=y
दोषः दोष pos=n,g=m,c=1,n=s